The Single Best Strategy To Use For bhairav kavach

Wiki Article



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

संहार भैरवः पायादीशान्यां च महेश्वरः

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

ಲಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ಪಶೂನಶ್ವಾನಜಾಂಸ್ತಥಾ

 

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् get more info

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page